ऊं कराग्रे वसते लक्ष्‍मी: करमध्‍ये सरस्‍वती। करमूले च गोविंद: प्रभाते कुरुदर्शनम् ||

KaraAgre Vasate Lakshmi, Kara-Madhye Saraswati, Kara-Moole Sthitaa Gowri, Mangalam Kara-Darshanam

गंगे! च यमुने! चैव गोदावरी! सरस्वति! नर्मदे! सिंधु! कावेरि! जलेSस्मिन् सन्निधिं कुरु।।

Gangge Ca Yamune Cai[a-E]va Godaavari Sarasvati | Narmade Sindhu Kaaveri Jale-[A]smin Sannidhim Kuru ||

शुभं करोति कल्याणमारोग्यं धनसंपदा । शत्रुबुद्धिविनाशाय दीपज्योतिर्नमोऽस्तुते ॥

shubham kurutvam kalyanam aarogyam dhana sampadaha | shatru buddhi vinashaya deepajyotir namostute||

सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥

Sarasvati Namastubhyam Varade Kaama-Ruupinni | Vidya arambham Karissyaami Siddhir-Bhavatu Me Sadaa ||

|| लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय, निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ||

Lambodar Namastubhyam Satatam Modak Priya | Nirvignam Kuroo May Deva Sarva Kaaryeshu Sarvada||

ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥

0m Brahmaarpanam Brahma Havih Brahmaagnau Brahmanaa Hutam Brahmaiva Tena | Gantavyam Brahmakarma Samaadhinaa ||

करचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधं । विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेव शम्भो ॥

0m Kara Charana Krutam Vaak Kaayajam Karmajam Vaa | Shravan Naya Najam Vaa Maanasam Vaaparaadham || Vihitam Vihitam Vaa Sarvametat Shamasva | Jai Jai Karunabdhe Shri Maha Deva Shams ||